Original

सत्कृतस्यार्थमानाभ्यां स्यात्तु पूर्वापकारिणः ।नैव शान्तिर्न विश्वासः कर्म त्रासयते बलात् ॥ ४३ ॥

Segmented

सत्कृतस्य अर्थ-मानाभ्याम् स्यात् तु पूर्व-अपकारिनः न एव शान्तिः न विश्वासः कर्म त्रासयते बलात्

Analysis

Word Lemma Parse
सत्कृतस्य सत्कृ pos=va,g=m,c=6,n=s,f=part
अर्थ अर्थ pos=n,comp=y
मानाभ्याम् मान pos=n,g=m,c=3,n=d
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
पूर्व पूर्व pos=n,comp=y
अपकारिनः अपकारिन् pos=a,g=m,c=6,n=s
pos=i
एव एव pos=i
शान्तिः शान्ति pos=n,g=f,c=1,n=s
pos=i
विश्वासः विश्वास pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
त्रासयते त्रासय् pos=v,p=3,n=s,l=lat
बलात् बल pos=n,g=n,c=5,n=s