Original

न हि वैराग्निरुद्भूतः कर्म वाप्यपराधजम् ।शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात् ॥ ४२ ॥

Segmented

न हि वैर-अग्निः उद्भूतः कर्म वा अपि अपराध-जम् शाम्यत्य् अ दग्ध्वा नृपते विना हि एकतर-क्षयतः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
वैर वैर pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
उद्भूतः उद्भू pos=va,g=m,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अपराध अपराध pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
शाम्यत्य् शम् pos=v,p=3,n=s,l=lat
pos=i
दग्ध्वा दह् pos=vi
नृपते नृपति pos=n,g=m,c=8,n=s
विना विना pos=i
हि हि pos=i
एकतर एकतर pos=a,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s