Original

न वित्तेन न पारुष्यैर्न सान्त्वेन न च श्रुतैः ।वैराग्निः शाम्यते राजन्नौर्वाग्निरिव सागरे ॥ ४१ ॥

Segmented

न वित्तेन न पारुष्यैः न सान्त्वेन न च श्रुतैः वैर-अग्निः शाम्यते राजन्न् और्व-अग्निः इव सागरे

Analysis

Word Lemma Parse
pos=i
वित्तेन वित्त pos=n,g=n,c=3,n=s
pos=i
पारुष्यैः पारुष्य pos=n,g=n,c=3,n=p
pos=i
सान्त्वेन सान्त्व pos=n,g=n,c=3,n=s
pos=i
pos=i
श्रुतैः श्रुत pos=n,g=n,c=3,n=p
वैर वैर pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
शाम्यते शामय् pos=v,p=3,n=s,l=lat
राजन्न् राजन् pos=n,g=m,c=8,n=s
और्व और्व pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
सागरे सागर pos=n,g=m,c=7,n=s