Original

कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि ।छन्नं संतिष्ठते वैरं गूढोऽग्निरिव दारुषु ॥ ४० ॥

Segmented

कृत-वैरे न विश्वासः करणीयः तु इह सुहृदि अपि छन्नम् संतिष्ठते वैरम् गूढो ऽग्निः इव दारुषु

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
वैरे वैर pos=n,g=m,c=7,n=s
pos=i
विश्वासः विश्वास pos=n,g=m,c=1,n=s
करणीयः कृ pos=va,g=m,c=1,n=s,f=krtya
तु तु pos=i
इह इह pos=i
सुहृदि सुहृद् pos=n,g=m,c=7,n=s
अपि अपि pos=i
छन्नम् छद् pos=va,g=n,c=1,n=s,f=part
संतिष्ठते संस्था pos=v,p=3,n=s,l=lat
वैरम् वैर pos=n,g=n,c=1,n=s
गूढो गुह् pos=va,g=m,c=1,n=s,f=part
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
दारुषु दारु pos=n,g=n,c=7,n=p