Original

तत्र दाता निहन्तव्यः क्षत्रियेण विशेषतः ।प्रकाशं वाप्रकाशं वा बुद्ध्वा देशबलादिकम् ॥ ३९ ॥

Segmented

तत्र दाता निहन्तव्यः क्षत्रियेण विशेषतः प्रकाशम् वा अप्रकाशम् वा बुद्ध्वा देश-बल-आदिकम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
दाता दातृ pos=a,g=m,c=1,n=s
निहन्तव्यः निहन् pos=va,g=m,c=1,n=s,f=krtya
क्षत्रियेण क्षत्रिय pos=n,g=m,c=3,n=s
विशेषतः विशेषतः pos=i
प्रकाशम् प्रकाश pos=a,g=n,c=2,n=s
वा वा pos=i
अप्रकाशम् अप्रकाश pos=a,g=n,c=2,n=s
वा वा pos=i
बुद्ध्वा बुध् pos=vi
देश देश pos=n,comp=y
बल बल pos=n,comp=y
आदिकम् आदिक pos=a,g=n,c=2,n=s