Original

ब्रह्मदत्त उवाच ।संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि ।अन्योन्यस्य च विश्वासः श्वपचेन शुनो यथा ॥ ३६ ॥

Segmented

ब्रह्मदत्त उवाच संवासात् जायते स्नेहो जीवितान्त-करेषु अपि अन्योन्यस्य च विश्वासः श्वपचेन शुनो यथा

Analysis

Word Lemma Parse
ब्रह्मदत्त ब्रह्मदत्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संवासात् संवास pos=n,g=m,c=5,n=s
जायते जन् pos=v,p=3,n=s,l=lat
स्नेहो स्नेह pos=n,g=m,c=1,n=s
जीवितान्त जीवितान्त pos=n,comp=y
करेषु कर pos=a,g=m,c=7,n=p
अपि अपि pos=i
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
pos=i
विश्वासः विश्वास pos=n,g=m,c=1,n=s
श्वपचेन श्वपच pos=n,g=m,c=3,n=s
शुनो श्वन् pos=n,g=,c=6,n=s
यथा यथा pos=i