Original

पूजन्युवाच ।नास्ति वैरमुपक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत् ।विश्वासाद्बध्यते बालस्तस्माच्छ्रेयो ह्यदर्शनम् ॥ ३४ ॥

Segmented

पूजना उवाच न अस्ति वैरम् उपक्रान्तम् सान्त्वितो अस्मि इति न आश्वसेत् विश्वासाद् बध्यते बालः तस्मात् श्रेयः हि अदर्शनम्

Analysis

Word Lemma Parse
पूजना पूजनी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
वैरम् वैर pos=n,g=n,c=1,n=s
उपक्रान्तम् उपक्रम् pos=va,g=n,c=1,n=s,f=part
सान्त्वितो सान्त्वय् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
आश्वसेत् आश्वस् pos=v,p=3,n=s,l=vidhilin
विश्वासाद् विश्वास pos=n,g=m,c=5,n=s
बध्यते बन्ध् pos=v,p=3,n=s,l=lat
बालः बाल pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
हि हि pos=i
अदर्शनम् अदर्शन pos=n,g=n,c=1,n=s