Original

ब्रह्मदत्त उवाच ।कृतस्य चैव कर्तुश्च सख्यं संधीयते पुनः ।वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः ॥ ३३ ॥

Segmented

ब्रह्मदत्त उवाच कृतस्य च एव कर्तुः च सख्यम् संधीयते पुनः वैरस्य उपशमः दृष्टः पापम् न उपाश्नुते पुनः

Analysis

Word Lemma Parse
ब्रह्मदत्त ब्रह्मदत्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृतस्य कृ pos=va,g=n,c=6,n=s,f=part
pos=i
एव एव pos=i
कर्तुः कर्तृ pos=a,g=m,c=6,n=s
pos=i
सख्यम् सख्य pos=n,g=n,c=1,n=s
संधीयते संधा pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
वैरस्य वैर pos=n,g=m,c=6,n=s
उपशमः उपशम pos=n,g=m,c=1,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=2,n=s
pos=i
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i