Original

पूजन्युवाच ।न कृतस्य न कर्तुश्च सख्यं संधीयते पुनः ।हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च ॥ ३२ ॥

Segmented

पूजना उवाच न कृतस्य न कर्तुः च सख्यम् संधीयते पुनः हृदयम् तत्र जानाति कर्तुः च एव कृतस्य च

Analysis

Word Lemma Parse
पूजना पूजनी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
कृतस्य कृ pos=va,g=n,c=6,n=s,f=part
pos=i
कर्तुः कर्तृ pos=a,g=m,c=6,n=s
pos=i
सख्यम् सख्य pos=n,g=n,c=1,n=s
संधीयते संधा pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
कर्तुः कर्तृ pos=a,g=m,c=6,n=s
pos=i
एव एव pos=i
कृतस्य कृ pos=va,g=n,c=6,n=s,f=part
pos=i