Original

उषितास्मि तवागारे दीर्घकालमहिंसिता ।तदिदं वैरमुत्पन्नं सुखमास्स्व व्रजाम्यहम् ॥ ३० ॥

Segmented

उषिता अस्मि ते आगारे दीर्घ-कालम् अहिंसिता तद् इदम् वैरम् उत्पन्नम् सुखम् आस्स्व व्रजामि अहम्

Analysis

Word Lemma Parse
उषिता वस् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
आगारे आगार pos=n,g=n,c=7,n=s
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
अहिंसिता अहिंसित pos=a,g=f,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वैरम् वैर pos=n,g=n,c=1,n=s
उत्पन्नम् उत्पद् pos=va,g=n,c=1,n=s,f=part
सुखम् सुखम् pos=i
आस्स्व आस् pos=v,p=2,n=s,l=lot
व्रजामि व्रज् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s