Original

पूर्वं संमानना यत्र पश्चाच्चैव विमानना ।जह्यात्तं सत्त्ववान्वासं संमानितविमानितः ॥ २९ ॥

Segmented

पूर्वम् संमानना यत्र पश्चात् च एव विमानना जह्यात् तम् सत्त्ववान् वासम् संमानय्-विमानितः

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
संमानना संमानन pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
पश्चात् पश्चात् pos=i
pos=i
एव एव pos=i
विमानना विमानन pos=n,g=f,c=1,n=s
जह्यात् हा pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
सत्त्ववान् सत्त्ववत् pos=a,g=m,c=1,n=s
वासम् वास pos=n,g=m,c=2,n=s
संमानय् संमानय् pos=va,comp=y,f=part
विमानितः विमानय् pos=va,g=m,c=1,n=s,f=part