Original

अन्योन्यकृतवैराणां न संधिरुपपद्यते ।स च हेतुरतिक्रान्तो यदर्थमहमावसम् ॥ २७ ॥

Segmented

अन्योन्य-कृत-वैरानाम् न संधिः उपपद्यते स च हेतुः अतिक्रान्तो यद्-अर्थम् अहम् आवसम्

Analysis

Word Lemma Parse
अन्योन्य अन्योन्य pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
वैरानाम् वैर pos=n,g=m,c=6,n=p
pos=i
संधिः संधि pos=n,g=m,c=1,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
pos=i
हेतुः हेतु pos=n,g=m,c=1,n=s
अतिक्रान्तो अतिक्रम् pos=va,g=m,c=1,n=s,f=part
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
आवसम् आवस् pos=v,p=1,n=s,l=lan