Original

माता पिता बान्धवानां वरिष्ठौ भार्या जरा बीजमात्रं तु पुत्रः ।भ्राता शत्रुः क्लिन्नपाणिर्वयस्य आत्मा ह्येकः सुखदुःखस्य वेत्ता ॥ २६ ॥

Segmented

माता पिता बान्धवानाम् वरिष्ठौ भार्या जरा बीज-मात्रम् तु पुत्रः भ्राता शत्रुः क्लिन्न-पाणिः वयस्य आत्मा हि एकः सुख-दुःखस्य वेत्ता

Analysis

Word Lemma Parse
माता मातृ pos=n,g=f,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
बान्धवानाम् बान्धव pos=n,g=m,c=6,n=p
वरिष्ठौ वरिष्ठ pos=a,g=m,c=1,n=d
भार्या भार्या pos=n,g=f,c=1,n=s
जरा जरा pos=n,g=f,c=1,n=s
बीज बीज pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
तु तु pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
क्लिन्न क्लिद् pos=va,comp=y,f=part
पाणिः पाणि pos=n,g=m,c=1,n=s
वयस्य वयस्य pos=n,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
हि हि pos=i
एकः एक pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
दुःखस्य दुःख pos=n,g=n,c=6,n=s
वेत्ता वेत्तृ pos=a,g=m,c=1,n=s