Original

अन्योन्यं कृतवैराणां पुत्रपौत्रं निगच्छति ।पुत्रपौत्रे विनष्टे तु परलोकं निगच्छति ॥ २३ ॥

Segmented

अन्योन्यम् कृत-वैरानाम् पुत्र-पौत्रम् निगच्छति पुत्र-पौत्रे विनष्टे तु पर-लोकम् निगच्छति

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
कृत कृत pos=n,comp=y
वैरानाम् वैर pos=n,g=m,c=6,n=p
पुत्र पुत्र pos=n,comp=y
पौत्रम् पौत्र pos=n,g=m,c=2,n=s
निगच्छति निगम् pos=v,p=3,n=s,l=lat
पुत्र पुत्र pos=n,comp=y
पौत्रे पौत्र pos=n,g=m,c=7,n=s
विनष्टे विनश् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
पर पर pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
निगच्छति निगम् pos=v,p=3,n=s,l=lat