Original

सान्त्वे प्रयुक्ते नृपते कृतवैरे न विश्वसेत् ।क्षिप्रं प्रबध्यते मूढो न हि वैरं प्रशाम्यति ॥ २२ ॥

Segmented

सान्त्वे प्रयुक्ते नृपते कृत-वैरे न विश्वसेत् क्षिप्रम् प्रबध्यते मूढो न हि वैरम् प्रशाम्यति

Analysis

Word Lemma Parse
सान्त्वे सान्त्व pos=n,g=n,c=7,n=s
प्रयुक्ते प्रयुज् pos=va,g=n,c=7,n=s,f=part
नृपते नृपति pos=n,g=m,c=8,n=s
कृत कृ pos=va,comp=y,f=part
वैरे वैर pos=n,g=m,c=7,n=s
pos=i
विश्वसेत् विश्वस् pos=v,p=3,n=s,l=vidhilin
क्षिप्रम् क्षिप्रम् pos=i
प्रबध्यते प्रबन्ध् pos=v,p=3,n=s,l=lat
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
pos=i
हि हि pos=i
वैरम् वैर pos=n,g=n,c=1,n=s
प्रशाम्यति प्रशम् pos=v,p=3,n=s,l=lat