Original

पूजन्युवाच ।सकृत्कृतापराधस्य तत्रैव परिलम्बतः ।न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम् ॥ २१ ॥

Segmented

पूजना उवाच सकृत् कृत-अपराधस्य तत्र एव परिलम्बतः न तद् बुधाः प्रशंसन्ति श्रेयः तत्र अपसर्पणम्

Analysis

Word Lemma Parse
पूजना पूजनी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सकृत् सकृत् pos=i
कृत कृ pos=va,comp=y,f=part
अपराधस्य अपराध pos=n,g=m,c=6,n=s
तत्र तत्र pos=i
एव एव pos=i
परिलम्बतः परिलम्ब् pos=va,g=m,c=6,n=s,f=part
pos=i
तद् तद् pos=n,g=n,c=2,n=s
बुधाः बुध pos=a,g=m,c=1,n=p
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
अपसर्पणम् अपसर्पण pos=n,g=n,c=1,n=s