Original

ब्रह्मदत्त उवाच ।अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया ।उभयं तत्समीभूतं वस पूजनि मा गमः ॥ २० ॥

Segmented

ब्रह्मदत्त उवाच अस्ति वै कृतम् अस्माभिः अस्ति प्रतिकृतम् त्वया उभयम् तत् समीभूतम् वस पूजनि मा गमः

Analysis

Word Lemma Parse
ब्रह्मदत्त ब्रह्मदत्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्ति अस् pos=v,p=3,n=s,l=lat
वै वै pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अस्माभिः मद् pos=n,g=,c=3,n=p
अस्ति अस् pos=v,p=3,n=s,l=lat
प्रतिकृतम् प्रतिकृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
उभयम् उभय pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
समीभूतम् समीभू pos=va,g=n,c=1,n=s,f=part
वस वस् pos=v,p=2,n=s,l=lot
पूजनि पूजनी pos=n,g=f,c=8,n=s
मा मा pos=i
गमः गम् pos=v,p=2,n=s,l=lun_unaug