Original

विश्वासाद्धि परं राज्ञो राजन्नुत्पद्यते भयम् ।कथं वै नाश्वसन्राजा शत्रूञ्जयति पार्थिव ॥ २ ॥

Segmented

विश्वासात् हि परम् राज्ञो राजन्न् उत्पद्यते भयम् कथम् वै न आश्वस् राजा शत्रूञ् जयति पार्थिव

Analysis

Word Lemma Parse
विश्वासात् विश्वास pos=n,g=m,c=5,n=s
हि हि pos=i
परम् पर pos=n,g=n,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
भयम् भय pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
वै वै pos=i
pos=i
आश्वस् आश्वस् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
शत्रूञ् शत्रु pos=n,g=m,c=2,n=p
जयति जि pos=v,p=3,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s