Original

पापं कर्म कृतं किंचिन्न तस्मिन्यदि विद्यते ।निपात्यतेऽस्य पुत्रेषु न चेत्पौत्रेषु नप्तृषु ॥ १९ ॥

Segmented

पापम् कर्म कृतम् किंचिद् न तस्मिन् यदि विद्यते निपात्यते ऽस्य पुत्रेषु न चेत् पौत्रेषु नप्तृषु

Analysis

Word Lemma Parse
पापम् पाप pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
यदि यदि pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
निपात्यते निपातय् pos=v,p=3,n=s,l=lat
ऽस्य इदम् pos=n,g=m,c=6,n=s
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
pos=i
चेत् चेद् pos=i
पौत्रेषु पौत्र pos=n,g=m,c=7,n=p
नप्तृषु नप्तृ pos=n,g=m,c=7,n=p