Original

इत्युक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा ।भित्त्वा स्वस्था तत इदं पूजनी वाक्यमब्रवीत् ॥ १७ ॥

Segmented

इति उक्त्वा चरणाभ्याम् तु नेत्रे नृप-सुतस्य सा भित्त्वा स्वस्था तत इदम् पूजनी वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
चरणाभ्याम् चरण pos=n,g=m,c=3,n=d
तु तु pos=i
नेत्रे नेत्र pos=n,g=n,c=2,n=d
नृप नृप pos=n,comp=y
सुतस्य सुत pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
भित्त्वा भिद् pos=vi
स्वस्था स्वस्थ pos=a,g=f,c=1,n=s
तत ततस् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
पूजनी पूजनी pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan