Original

अहमस्य करोम्यद्य सदृशीं वैरयातनाम् ।कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः ॥ १५ ॥

Segmented

अहम् अस्य करोमि अद्य सदृशीम् वैर-यातनाम् कृतघ्नस्य नृशंसस्य भृशम् विश्वास-घातिनः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
सदृशीम् सदृश pos=a,g=f,c=2,n=s
वैर वैर pos=n,comp=y
यातनाम् यातना pos=n,g=f,c=2,n=s
कृतघ्नस्य कृतघ्न pos=a,g=m,c=6,n=s
नृशंसस्य नृशंस pos=a,g=m,c=6,n=s
भृशम् भृशम् pos=i
विश्वास विश्वास pos=n,comp=y
घातिनः घातिन् pos=a,g=m,c=6,n=s