Original

क्षत्रिये संगतं नास्ति न प्रीतिर्न च सौहृदम् ।कारणे संभजन्तीह कृतार्थाः संत्यजन्ति च ॥ १३ ॥

Segmented

क्षत्रिये संगतम् न अस्ति न प्रीतिः न च सौहृदम् कारणे संभजन्ति इह कृतार्थाः संत्यजन्ति च

Analysis

Word Lemma Parse
क्षत्रिये क्षत्रिय pos=n,g=m,c=7,n=s
संगतम् संगत pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
pos=i
pos=i
सौहृदम् सौहृद pos=n,g=n,c=1,n=s
कारणे कारण pos=n,g=n,c=7,n=s
संभजन्ति सम्भज् pos=v,p=3,n=p,l=lat
इह इह pos=i
कृतार्थाः कृतार्थ pos=a,g=m,c=1,n=p
संत्यजन्ति संत्यज् pos=v,p=3,n=p,l=lat
pos=i