Original

अथ सा शकुनी राजन्नागमत्फलहारिका ।अपश्यन्निहतं पुत्रं तेन बालेन भूतले ॥ ११ ॥

Segmented

अथ सा शकुनी राजन्न् आगमत् फल-हारका अपश्यत् निहतम् पुत्रम् तेन बालेन भू-तले

Analysis

Word Lemma Parse
अथ अथ pos=i
सा तद् pos=n,g=f,c=1,n=s
शकुनी शकुनि pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun
फल फल pos=n,comp=y
हारका हारक pos=a,g=f,c=1,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
बालेन बाल pos=n,g=m,c=3,n=s
भू भू pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s