Original

एतत्ते ब्रह्मदत्तस्य पूजन्या सह भाषितम् ।मयोक्तं भरतश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि ॥ १०९ ॥

Segmented

एतत् ते ब्रह्मदत्तस्य पूजन्या सह भाषितम् मया उक्तम् भरत-श्रेष्ठ किम् अन्यत् श्रोतुम् इच्छसि

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ब्रह्मदत्तस्य ब्रह्मदत्त pos=n,g=m,c=6,n=s
पूजन्या पूजनी pos=n,g=f,c=3,n=s
सह सह pos=i
भाषितम् भाषित pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat