Original

भीष्म उवाच ।सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम् ।राजानं समनुज्ञाप्य जगामाथेप्सितां दिशम् ॥ १०८ ॥

Segmented

भीष्म उवाच सा एवम् उक्त्वा शकुनिका ब्रह्मदत्तम् नराधिपम् राजानम् समनुज्ञाप्य जगाम अथ ईप्सिताम् दिशम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
शकुनिका शकुनिका pos=n,g=f,c=1,n=s
ब्रह्मदत्तम् ब्रह्मदत्त pos=n,g=m,c=2,n=s
नराधिपम् नराधिप pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
समनुज्ञाप्य समनुज्ञापय् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
ईप्सिताम् ईप्सय् pos=va,g=f,c=2,n=s,f=part
दिशम् दिश् pos=n,g=f,c=2,n=s