Original

बलिना विग्रहो राजन्न कथंचित्प्रशस्यते ।बलिना विगृहीतस्य कुतो राज्यं कुतः सुखम् ॥ १०७ ॥

Segmented

बलिना विग्रहो राजन् न कथंचित् प्रशस्यते बलिना विगृहीतस्य कुतो राज्यम् कुतः सुखम्

Analysis

Word Lemma Parse
बलिना बलिन् pos=a,g=m,c=3,n=s
विग्रहो विग्रह pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
कथंचित् कथंचिद् pos=i
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat
बलिना बलिन् pos=a,g=m,c=3,n=s
विगृहीतस्य विग्रह् pos=va,g=m,c=6,n=s,f=part
कुतो कुतस् pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
कुतः कुतस् pos=i
सुखम् सुख pos=n,g=n,c=1,n=s