Original

नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः ।अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम् ॥ १०५ ॥

Segmented

नित्य-उद्विज् प्रजा यस्य कर-भार-प्रपीडय् अनर्थैः विप्रलुप्यन्ते स गच्छति पराभवम्

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
उद्विज् उद्विज् pos=va,g=f,c=1,n=p,f=part
प्रजा प्रजा pos=n,g=f,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
कर कर pos=n,comp=y
भार भार pos=n,comp=y
प्रपीडय् प्रपीडय् pos=va,g=f,c=1,n=p,f=part
अनर्थैः अनर्थ pos=n,g=m,c=3,n=p
विप्रलुप्यन्ते विप्रलुप् pos=v,p=3,n=p,l=lat
तद् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
पराभवम् पराभव pos=n,g=m,c=2,n=s