Original

यस्तु रञ्जयते राजा पौरजानपदान्गुणैः ।न तस्य भ्रश्यते राज्यं गुणधर्मानुपालनात् ॥ १०३ ॥

Segmented

यः तु रञ्जयते राजा पौर-जानपदान् गुणैः न तस्य भ्रश्यते राज्यम् गुण-धर्म-अनुपालनात्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
रञ्जयते रञ्जय् pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
पौर पौर pos=n,comp=y
जानपदान् जानपद pos=n,g=m,c=2,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
भ्रश्यते भ्रंश् pos=v,p=3,n=s,l=lat
राज्यम् राज्य pos=n,g=n,c=1,n=s
गुण गुण pos=n,comp=y
धर्म धर्म pos=n,comp=y
अनुपालनात् अनुपालन pos=n,g=n,c=5,n=s