Original

पिता हि राजा राष्ट्रस्य प्रजानां योऽनुकम्पकः ।तस्मिन्मिथ्याप्रणीते हि तिर्यग्गच्छति मानवः ॥ १०० ॥

Segmented

पिता हि राजा राष्ट्रस्य प्रजानाम् यो ऽनुकम्पकः तस्मिन् मिथ्या प्रणीते हि तिर्यग् गच्छति मानवः

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
हि हि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
राष्ट्रस्य राष्ट्र pos=n,g=n,c=6,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
यो यद् pos=n,g=m,c=1,n=s
ऽनुकम्पकः अनुकम्पक pos=a,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
मिथ्या मिथ्या pos=i
प्रणीते प्रणी pos=va,g=m,c=7,n=s,f=part
हि हि pos=i
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s