Original

अपध्वस्तो ह्यवमतो दुःखं जीवति जीवितम् ।जीवितं यदवक्षिप्तं यथैव मरणं तथा ॥ ९ ॥

Segmented

अपध्वस्तो हि अवमतः दुःखम् जीवति जीवितम् जीवितम् यद् अवक्षिप्तम् यथा एव मरणम् तथा

Analysis

Word Lemma Parse
अपध्वस्तो अपध्वंस् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अवमतः अवमन् pos=va,g=m,c=1,n=s,f=part
दुःखम् दुःख pos=a,g=n,c=2,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
जीवितम् जीवित pos=n,g=n,c=2,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अवक्षिप्तम् अवक्षिप् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
एव एव pos=i
मरणम् मरण pos=n,g=n,c=1,n=s
तथा तथा pos=i