Original

दुराचारः क्षीणबलः परिमाणं नियच्छति ।अथ तस्मादुद्विजते सर्वो लोको वृकादिव ॥ ८ ॥

Segmented

दुराचारः क्षीण-बलः परिमाणम् नियच्छति अथ तस्माद् उद्विजते सर्वो लोको वृकाद् इव

Analysis

Word Lemma Parse
दुराचारः दुराचार pos=a,g=m,c=1,n=s
क्षीण क्षि pos=va,comp=y,f=part
बलः बल pos=n,g=m,c=1,n=s
परिमाणम् परिमाण pos=n,g=n,c=2,n=s
नियच्छति नियम् pos=v,p=3,n=s,l=lat
अथ अथ pos=i
तस्माद् तद् pos=n,g=m,c=5,n=s
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
सर्वो सर्व pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
वृकाद् वृक pos=n,g=m,c=5,n=s
इव इव pos=i