Original

यो ह्यनाढ्यः स पतितस्तदुच्छिष्टं यदल्पकम् ।बह्वपथ्यं बलवति न किंचित्त्रायते भयात् ॥ ४ ॥

Segmented

यो हि अनाढ्यः स पतितः तत् उच्छिष्टम् यद् अल्पकम् बहु अपथ्यम् बलवति न किंचित् त्रायते भयात्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
अनाढ्यः अनाढ्य pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पतितः पत् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
उच्छिष्टम् उच्छिष् pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
अल्पकम् अल्पक pos=a,g=n,c=1,n=s
बहु बहु pos=a,g=n,c=1,n=s
अपथ्यम् अपथ्य pos=a,g=n,c=1,n=s
बलवति बलवत् pos=a,g=m,c=7,n=s
pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
त्रायते त्रा pos=v,p=3,n=s,l=lat
भयात् भय pos=n,g=n,c=5,n=s