Original

बुभूषेद्बलवानेव सर्वं बलवतो वशे ।श्रियं बलममात्यांश्च बलवानिह विन्दति ॥ ३ ॥

Segmented

बुभूषेद् बलवान् एव सर्वम् बलवतो वशे श्रियम् बलम् अमात्यान् च बलवान् इह विन्दति

Analysis

Word Lemma Parse
बुभूषेद् बुभूष् pos=v,p=3,n=s,l=vidhilin
बलवान् बलवत् pos=a,g=m,c=1,n=s
एव एव pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
बलवतो बलवत् pos=a,g=m,c=6,n=s
वशे वश pos=n,g=m,c=7,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
इह इह pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat