Original

अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत् ।सुखं वित्तं च भुञ्जीत वृत्तेनैतेन गोपयेत् ।लोके च लभते पूजां परत्र च महत्फलम् ॥ १५ ॥

Segmented

अपापो हि एवम् आचारः क्षिप्रम् बहु-मतः भवेत् सुखम् वित्तम् च भुञ्जीत वृत्तेन एतेन गोपयेत् लोके च लभते पूजाम् परत्र च महत् फलम्

Analysis

Word Lemma Parse
अपापो अपाप pos=a,g=m,c=1,n=s
हि हि pos=i
एवम् एवम् pos=i
आचारः आचार pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
बहु बहु pos=a,comp=y
मतः मन् pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सुखम् सुख pos=n,g=n,c=2,n=s
वित्तम् वित्त pos=n,g=n,c=2,n=s
pos=i
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
एतेन एतद् pos=n,g=n,c=3,n=s
गोपयेत् गोपय् pos=v,p=3,n=s,l=vidhilin
लोके लोक pos=n,g=m,c=7,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
पूजाम् पूजा pos=n,g=f,c=2,n=s
परत्र परत्र pos=i
pos=i
महत् महत् pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s