Original

ब्रह्मक्षत्रं संप्रविशेद्बहु कृत्वा सुदुष्करम् ।उच्यमानोऽपि लोकेन बहु तत्तदचिन्तयन् ॥ १४ ॥

Segmented

ब्रह्म-क्षत्रम् सम्प्रविशेद् बहु कृत्वा सु दुष्करम् उच्यमानो ऽपि लोकेन बहु तत् तद् अचिन्तयन्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
सम्प्रविशेद् सम्प्रविश् pos=v,p=3,n=s,l=vidhilin
बहु बहु pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
उच्यमानो वच् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
लोकेन लोक pos=n,g=m,c=3,n=s
बहु बहु pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अचिन्तयन् अचिन्तयत् pos=a,g=m,c=1,n=s