Original

अत्रैतदाहुराचार्याः पापस्य परिमोक्षणे ।त्रयीं विद्यां निषेवेत तथोपासीत स द्विजान् ॥ ११ ॥

Segmented

अत्र एतत् आहुः आचार्याः पापस्य परिमोक्षणे त्रयीम् विद्याम् निषेवेत तथा उपासीत स द्विजान्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
आचार्याः आचार्य pos=n,g=m,c=1,n=p
पापस्य पाप pos=n,g=n,c=6,n=s
परिमोक्षणे परिमोक्षण pos=n,g=n,c=7,n=s
त्रयीम् त्रयी pos=n,g=f,c=2,n=s
विद्याम् विद्या pos=n,g=f,c=2,n=s
निषेवेत निषेव् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
उपासीत उपास् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
द्विजान् द्विज pos=n,g=m,c=2,n=p