Original

यदेनमाहुः पापेन चारित्रेण विनिक्षतम् ।स भृशं तप्यतेऽनेन वाक्शल्येन परिक्षतः ॥ १० ॥

Segmented

यद् एनम् आहुः पापेन चारित्रेण विनिक्षतम् स भृशम् तप्यते ऽनेन वाच्-शल्येन परिक्षतः

Analysis

Word Lemma Parse
यद् यत् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
पापेन पाप pos=a,g=n,c=3,n=s
चारित्रेण चारित्र pos=n,g=n,c=3,n=s
विनिक्षतम् विनिक्षन् pos=va,g=m,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
तप्यते तप् pos=v,p=3,n=s,l=lat
ऽनेन इदम् pos=n,g=m,c=3,n=s
वाच् वाच् pos=n,comp=y
शल्येन शल्य pos=n,g=m,c=3,n=s
परिक्षतः परिक्षन् pos=va,g=m,c=1,n=s,f=part