Original

भीष्म उवाच ।अत्र कर्मान्तवचनं कीर्तयन्ति पुराविदः ।प्रत्यक्षावेव धर्मार्थौ क्षत्रियस्य विजानतः ।तत्र न व्यवधातव्यं परोक्षा धर्मयापना ॥ १ ॥

Segmented

भीष्म उवाच अत्र कर्मान्त-वचनम् कीर्तयन्ति पुराविदः प्रत्यक्षौ एव धर्म-अर्थौ क्षत्रियस्य विजानतः तत्र न व्यवधातव्यम् परोक्षा धर्म-यापना

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
कर्मान्त कर्मान्त pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
कीर्तयन्ति कीर्तय् pos=v,p=3,n=p,l=lat
पुराविदः पुराविद् pos=n,g=m,c=1,n=p
प्रत्यक्षौ प्रत्यक्ष pos=a,g=m,c=1,n=d
एव एव pos=i
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=1,n=d
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
विजानतः विज्ञा pos=va,g=m,c=6,n=s,f=part
तत्र तत्र pos=i
pos=i
व्यवधातव्यम् व्यवधा pos=va,g=n,c=1,n=s,f=krtya
परोक्षा परोक्ष pos=a,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
यापना यापन pos=n,g=f,c=1,n=s