Original

परचक्राभियातस्य दुर्बलस्य बलीयसा ।आपन्नचेतसो ब्रूहि किं कार्यमवशिष्यते ॥ ३ ॥

Segmented

पर-चक्र-अभियातस्य दुर्बलस्य बलीयसा आपन्न-चेतसः ब्रूहि किम् कार्यम् अवशिष्यते

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
चक्र चक्र pos=n,comp=y
अभियातस्य अभिया pos=va,g=m,c=6,n=s,f=part
दुर्बलस्य दुर्बल pos=a,g=m,c=6,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
आपन्न आपद् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
अवशिष्यते अवशिष् pos=v,p=3,n=s,l=lat