Original

भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम् ।दुर्योधनस्तदासीनः सर्वं पित्रे न्यवेदयत् ॥ ६ ॥

Segmented

भवतः ताम् सभाम् दृष्ट्वा समृद्धिम् च अपि अनुत्तमाम् दुर्योधनः तदा आसीनः सर्वम् पित्रे न्यवेदयत्

Analysis

Word Lemma Parse
भवतः भवत् pos=a,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
समृद्धिम् समृद्धि pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
अनुत्तमाम् अनुत्तम pos=a,g=f,c=2,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तदा तदा pos=i
आसीनः आस् pos=va,g=m,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
पित्रे पितृ pos=n,g=m,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan