Original

अपध्यानमलो धर्मो मलोऽर्थस्य निगूहनम् ।संप्रमोदमलः कामो भूयः स्वगुणवर्तितः ॥ ९ ॥

Segmented

अपध्यान-मलः धर्मो मलो ऽर्थस्य निगूहनम् सम्प्रमोद-मलः कामो भूयः स्व-गुण-वर्तितवान्

Analysis

Word Lemma Parse
अपध्यान अपध्यान pos=n,comp=y
मलः मल pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
मलो मल pos=n,g=m,c=1,n=s
ऽर्थस्य अर्थ pos=n,g=m,c=6,n=s
निगूहनम् निगूहन pos=n,g=n,c=1,n=s
सम्प्रमोद सम्प्रमोद pos=n,comp=y
मलः मल pos=n,g=m,c=1,n=s
कामो काम pos=n,g=m,c=1,n=s
भूयः भूयस् pos=i
स्व स्व pos=a,comp=y
गुण गुण pos=n,comp=y
वर्तितवान् वर्तय् pos=va,g=m,c=1,n=s,f=part