Original

श्रेष्ठबुद्धिस्त्रिवर्गस्य यदयं प्राप्नुयात्क्षणात् ।बुद्ध्या बुध्येदिहार्थे न तदह्ना तु निकृष्टया ॥ ८ ॥

Segmented

श्रेष्ठ-बुद्धिः त्रिवर्गस्य यद् अयम् प्राप्नुयात् क्षणात् बुद्ध्या बुध्येद् इह अर्थे न तद् अह्ना तु निकृष्टया

Analysis

Word Lemma Parse
श्रेष्ठ श्रेष्ठ pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
त्रिवर्गस्य त्रिवर्ग pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
क्षणात् क्षण pos=n,g=m,c=5,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
बुध्येद् बुध् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
अह्ना अहर् pos=n,g=n,c=3,n=s
तु तु pos=i
निकृष्टया निकृष्ट pos=a,g=f,c=3,n=s