Original

संनिकृष्टांश्चरेदेनान्न चैनान्मनसा त्यजेत् ।विमुक्तस्तमसा सर्वान्धर्मादीन्कामनैष्ठिकान् ॥ ७ ॥

Segmented

संनिकृष्टान् चरेत् एनान् न च एनान् मनसा त्यजेत् विमुक्तः तमसा सर्वान् धर्म-आदीन् काम-नैष्ठिकान्

Analysis

Word Lemma Parse
संनिकृष्टान् संनिकृष्ट pos=a,g=m,c=2,n=p
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
एनान् एनद् pos=n,g=m,c=2,n=p
pos=i
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
तमसा तमस् pos=n,g=n,c=3,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
धर्म धर्म pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
काम काम pos=n,comp=y
नैष्ठिकान् नैष्ठिक pos=a,g=m,c=2,n=p