Original

धर्मः शरीरसंगुप्तिर्धर्मार्थं चार्थ इष्यते ।कामो रतिफलश्चात्र सर्वे चैते रजस्वलाः ॥ ६ ॥

Segmented

धर्मः शरीर-संगुप्तिः धर्म-अर्थम् च अर्थः इष्यते कामो रति-फलः च अत्र सर्वे च एते रजस्वलाः

Analysis

Word Lemma Parse
धर्मः धर्म pos=n,g=m,c=1,n=s
शरीर शरीर pos=n,comp=y
संगुप्तिः संगुप्ति pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat
कामो काम pos=n,g=m,c=1,n=s
रति रति pos=n,comp=y
फलः फल pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
एते एतद् pos=n,g=m,c=1,n=p
रजस्वलाः रजस्वल pos=a,g=m,c=1,n=p