Original

धर्ममूलस्तु देहोऽर्थः कामोऽर्थफलमुच्यते ।संकल्पमूलास्ते सर्वे संकल्पो विषयात्मकः ॥ ४ ॥

Segmented

धर्म-मूलः तु देहो ऽर्थः कामो अर्थ-फलम् उच्यते संकल्प-मूलाः ते सर्वे संकल्पो विषय-आत्मकः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
तु तु pos=i
देहो देह pos=n,g=m,c=1,n=s
ऽर्थः अर्थ pos=n,g=m,c=1,n=s
कामो काम pos=n,g=m,c=1,n=s
अर्थ अर्थ pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
संकल्प संकल्प pos=n,comp=y
मूलाः मूल pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
संकल्पो संकल्प pos=n,g=m,c=1,n=s
विषय विषय pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s