Original

गुरवोऽपि परं धर्मं यद्ब्रूयुस्तत्तथा कुरु ।गुरूणां हि प्रसादाद्धि श्रेयः परमवाप्स्यसि ॥ २४ ॥

Segmented

गुरवो ऽपि परम् धर्मम् यद् ब्रूयुः तत् तथा कुरु गुरूणाम् हि प्रसादात् हि श्रेयः परम् अवाप्स्यसि

Analysis

Word Lemma Parse
गुरवो गुरु pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
परम् पर pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
ब्रूयुः ब्रू pos=v,p=3,n=p,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
गुरूणाम् गुरु pos=n,g=m,c=6,n=p
हि हि pos=i
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
हि हि pos=i
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt