Original

प्रसादयेन्मधुरया वाचाप्यथ च कर्मणा ।इत्यस्मीति वदेन्नित्यं परेषां कीर्तयन्गुणान् ॥ २२ ॥

Segmented

प्रसादयेन् मधुरया वाचा अपि अथ च कर्मणा इति अस्मि इति वदेत् नित्यम् परेषाम् कीर्तयन् गुणान्

Analysis

Word Lemma Parse
प्रसादयेन् प्रसादय् pos=v,p=3,n=s,l=vidhilin
मधुरया मधुर pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
अपि अपि pos=i
अथ अथ pos=i
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
इति इति pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
वदेत् वद् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
परेषाम् पर pos=n,g=m,c=6,n=p
कीर्तयन् कीर्तय् pos=va,g=m,c=1,n=s,f=part
गुणान् गुण pos=n,g=m,c=2,n=p