Original

जपेदुदकशीलः स्यात्सुमुखो नान्यदास्थितः ।धर्मान्वितान्संप्रविशेद्बहिः कृत्वैव दुष्कृतीन् ॥ २१ ॥

Segmented

जपेद् उदक-शीलः स्यात् सु मुखः न अन्यत् आस्थितः धर्म-अन्वितान् सम्प्रविशेद् बहिः कृत्वा एव दुष्कृतीन्

Analysis

Word Lemma Parse
जपेद् जप् pos=v,p=3,n=s,l=vidhilin
उदक उदक pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
मुखः मुख pos=n,g=m,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
अन्वितान् अन्वित pos=a,g=m,c=2,n=p
सम्प्रविशेद् सम्प्रविश् pos=v,p=3,n=s,l=vidhilin
बहिः बहिस् pos=i
कृत्वा कृ pos=vi
एव एव pos=i
दुष्कृतीन् दुष्कृति pos=a,g=m,c=2,n=p