Original

महामना भवेद्धर्मे विवहेच्च महाकुले ।ब्राह्मणांश्चापि सेवेत क्षमायुक्तान्मनस्विनः ॥ २० ॥

Segmented

महामना भवेद् धर्मे विवहेत् च महा-कुले ब्राह्मणान् च अपि सेवेत क्षमा-युक्तान् मनस्विन्

Analysis

Word Lemma Parse
महामना महामनस् pos=a,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
धर्मे धर्म pos=n,g=m,c=7,n=s
विवहेत् विवह् pos=v,p=3,n=s,l=vidhilin
pos=i
महा महत् pos=a,comp=y
कुले कुल pos=n,g=n,c=7,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
क्षमा क्षमा pos=n,comp=y
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
मनस्विन् मनस्विन् pos=a,g=m,c=2,n=p