Original

धर्मार्थकामाः किंमूलास्त्रयाणां प्रभवश्च कः ।अन्योन्यं चानुषज्जन्ते वर्तन्ते च पृथक्पृथक् ॥ २ ॥

Segmented

धर्म-अर्थ-कामाः किंमूलास् त्रयाणाम् प्रभवः च कः अन्योन्यम् च अनुषज्जन्ते वर्तन्ते च पृथक् पृथक्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
किंमूलास् किंमूल pos=a,g=m,c=1,n=p
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
प्रभवः प्रभव pos=n,g=m,c=1,n=s
pos=i
कः pos=n,g=m,c=1,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
pos=i
अनुषज्जन्ते अनुषञ्ज् pos=v,p=3,n=p,l=lat
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
pos=i
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i